कन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दितव्यः
कन्दितव्यौ
कन्दितव्याः
सम्बोधन
कन्दितव्य
कन्दितव्यौ
कन्दितव्याः
द्वितीया
कन्दितव्यम्
कन्दितव्यौ
कन्दितव्यान्
तृतीया
कन्दितव्येन
कन्दितव्याभ्याम्
कन्दितव्यैः
चतुर्थी
कन्दितव्याय
कन्दितव्याभ्याम्
कन्दितव्येभ्यः
पञ्चमी
कन्दितव्यात् / कन्दितव्याद्
कन्दितव्याभ्याम्
कन्दितव्येभ्यः
षष्ठी
कन्दितव्यस्य
कन्दितव्ययोः
कन्दितव्यानाम्
सप्तमी
कन्दितव्ये
कन्दितव्ययोः
कन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
कन्दितव्यः
कन्दितव्यौ
कन्दितव्याः
सम्बोधन
कन्दितव्य
कन्दितव्यौ
कन्दितव्याः
द्वितीया
कन्दितव्यम्
कन्दितव्यौ
कन्दितव्यान्
तृतीया
कन्दितव्येन
कन्दितव्याभ्याम्
कन्दितव्यैः
चतुर्थी
कन्दितव्याय
कन्दितव्याभ्याम्
कन्दितव्येभ्यः
पञ्चमी
कन्दितव्यात् / कन्दितव्याद्
कन्दितव्याभ्याम्
कन्दितव्येभ्यः
षष्ठी
कन्दितव्यस्य
कन्दितव्ययोः
कन्दितव्यानाम्
सप्तमी
कन्दितव्ये
कन्दितव्ययोः
कन्दितव्येषु


अन्याः