कन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दितः
कन्दितौ
कन्दिताः
सम्बोधन
कन्दित
कन्दितौ
कन्दिताः
द्वितीया
कन्दितम्
कन्दितौ
कन्दितान्
तृतीया
कन्दितेन
कन्दिताभ्याम्
कन्दितैः
चतुर्थी
कन्दिताय
कन्दिताभ्याम्
कन्दितेभ्यः
पञ्चमी
कन्दितात् / कन्दिताद्
कन्दिताभ्याम्
कन्दितेभ्यः
षष्ठी
कन्दितस्य
कन्दितयोः
कन्दितानाम्
सप्तमी
कन्दिते
कन्दितयोः
कन्दितेषु
 
एक
द्वि
बहु
प्रथमा
कन्दितः
कन्दितौ
कन्दिताः
सम्बोधन
कन्दित
कन्दितौ
कन्दिताः
द्वितीया
कन्दितम्
कन्दितौ
कन्दितान्
तृतीया
कन्दितेन
कन्दिताभ्याम्
कन्दितैः
चतुर्थी
कन्दिताय
कन्दिताभ्याम्
कन्दितेभ्यः
पञ्चमी
कन्दितात् / कन्दिताद्
कन्दिताभ्याम्
कन्दितेभ्यः
षष्ठी
कन्दितस्य
कन्दितयोः
कन्दितानाम्
सप्तमी
कन्दिते
कन्दितयोः
कन्दितेषु


अन्याः