कन्दलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कन्दलितः
कन्दलितौ
कन्दलिताः
सम्बोधन
कन्दलित
कन्दलितौ
कन्दलिताः
द्वितीया
कन्दलितम्
कन्दलितौ
कन्दलितान्
तृतीया
कन्दलितेन
कन्दलिताभ्याम्
कन्दलितैः
चतुर्थी
कन्दलिताय
कन्दलिताभ्याम्
कन्दलितेभ्यः
पञ्चमी
कन्दलितात् / कन्दलिताद्
कन्दलिताभ्याम्
कन्दलितेभ्यः
षष्ठी
कन्दलितस्य
कन्दलितयोः
कन्दलितानाम्
सप्तमी
कन्दलिते
कन्दलितयोः
कन्दलितेषु
 
एक
द्वि
बहु
प्रथमा
कन्दलितः
कन्दलितौ
कन्दलिताः
सम्बोधन
कन्दलित
कन्दलितौ
कन्दलिताः
द्वितीया
कन्दलितम्
कन्दलितौ
कन्दलितान्
तृतीया
कन्दलितेन
कन्दलिताभ्याम्
कन्दलितैः
चतुर्थी
कन्दलिताय
कन्दलिताभ्याम्
कन्दलितेभ्यः
पञ्चमी
कन्दलितात् / कन्दलिताद्
कन्दलिताभ्याम्
कन्दलितेभ्यः
षष्ठी
कन्दलितस्य
कन्दलितयोः
कन्दलितानाम्
सप्तमी
कन्दलिते
कन्दलितयोः
कन्दलितेषु


अन्याः