कनिष्क शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कनिष्कः
कनिष्कौ
कनिष्काः
सम्बोधन
कनिष्क
कनिष्कौ
कनिष्काः
द्वितीया
कनिष्कम्
कनिष्कौ
कनिष्कान्
तृतीया
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
चतुर्थी
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
पञ्चमी
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
षष्ठी
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
सप्तमी
कनिष्के
कनिष्कयोः
कनिष्केषु
 
एक
द्वि
बहु
प्रथमा
कनिष्कः
कनिष्कौ
कनिष्काः
सम्बोधन
कनिष्क
कनिष्कौ
कनिष्काः
द्वितीया
कनिष्कम्
कनिष्कौ
कनिष्कान्
तृतीया
कनिष्केण
कनिष्काभ्याम्
कनिष्कैः
चतुर्थी
कनिष्काय
कनिष्काभ्याम्
कनिष्केभ्यः
पञ्चमी
कनिष्कात् / कनिष्काद्
कनिष्काभ्याम्
कनिष्केभ्यः
षष्ठी
कनिष्कस्य
कनिष्कयोः
कनिष्काणाम्
सप्तमी
कनिष्के
कनिष्कयोः
कनिष्केषु