कनितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कनितव्यः
कनितव्यौ
कनितव्याः
सम्बोधन
कनितव्य
कनितव्यौ
कनितव्याः
द्वितीया
कनितव्यम्
कनितव्यौ
कनितव्यान्
तृतीया
कनितव्येन
कनितव्याभ्याम्
कनितव्यैः
चतुर्थी
कनितव्याय
कनितव्याभ्याम्
कनितव्येभ्यः
पञ्चमी
कनितव्यात् / कनितव्याद्
कनितव्याभ्याम्
कनितव्येभ्यः
षष्ठी
कनितव्यस्य
कनितव्ययोः
कनितव्यानाम्
सप्तमी
कनितव्ये
कनितव्ययोः
कनितव्येषु
 
एक
द्वि
बहु
प्रथमा
कनितव्यः
कनितव्यौ
कनितव्याः
सम्बोधन
कनितव्य
कनितव्यौ
कनितव्याः
द्वितीया
कनितव्यम्
कनितव्यौ
कनितव्यान्
तृतीया
कनितव्येन
कनितव्याभ्याम्
कनितव्यैः
चतुर्थी
कनितव्याय
कनितव्याभ्याम्
कनितव्येभ्यः
पञ्चमी
कनितव्यात् / कनितव्याद्
कनितव्याभ्याम्
कनितव्येभ्यः
षष्ठी
कनितव्यस्य
कनितव्ययोः
कनितव्यानाम्
सप्तमी
कनितव्ये
कनितव्ययोः
कनितव्येषु


अन्याः