कननीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कननीयः
कननीयौ
कननीयाः
सम्बोधन
कननीय
कननीयौ
कननीयाः
द्वितीया
कननीयम्
कननीयौ
कननीयान्
तृतीया
कननीयेन
कननीयाभ्याम्
कननीयैः
चतुर्थी
कननीयाय
कननीयाभ्याम्
कननीयेभ्यः
पञ्चमी
कननीयात् / कननीयाद्
कननीयाभ्याम्
कननीयेभ्यः
षष्ठी
कननीयस्य
कननीययोः
कननीयानाम्
सप्तमी
कननीये
कननीययोः
कननीयेषु
 
एक
द्वि
बहु
प्रथमा
कननीयः
कननीयौ
कननीयाः
सम्बोधन
कननीय
कननीयौ
कननीयाः
द्वितीया
कननीयम्
कननीयौ
कननीयान्
तृतीया
कननीयेन
कननीयाभ्याम्
कननीयैः
चतुर्थी
कननीयाय
कननीयाभ्याम्
कननीयेभ्यः
पञ्चमी
कननीयात् / कननीयाद्
कननीयाभ्याम्
कननीयेभ्यः
षष्ठी
कननीयस्य
कननीययोः
कननीयानाम्
सप्तमी
कननीये
कननीययोः
कननीयेषु


अन्याः