कनक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कनकम्
कनके
कनकानि
सम्बोधन
कनक
कनके
कनकानि
द्वितीया
कनकम्
कनके
कनकानि
तृतीया
कनकेन
कनकाभ्याम्
कनकैः
चतुर्थी
कनकाय
कनकाभ्याम्
कनकेभ्यः
पञ्चमी
कनकात् / कनकाद्
कनकाभ्याम्
कनकेभ्यः
षष्ठी
कनकस्य
कनकयोः
कनकानाम्
सप्तमी
कनके
कनकयोः
कनकेषु
 
एक
द्वि
बहु
प्रथमा
कनकम्
कनके
कनकानि
सम्बोधन
कनक
कनके
कनकानि
द्वितीया
कनकम्
कनके
कनकानि
तृतीया
कनकेन
कनकाभ्याम्
कनकैः
चतुर्थी
कनकाय
कनकाभ्याम्
कनकेभ्यः
पञ्चमी
कनकात् / कनकाद्
कनकाभ्याम्
कनकेभ्यः
षष्ठी
कनकस्य
कनकयोः
कनकानाम्
सप्तमी
कनके
कनकयोः
कनकेषु


अन्याः