कदलीफल शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कदलीफलम्
कदलीफले
कदलीफलानि
सम्बोधन
कदलीफल
कदलीफले
कदलीफलानि
द्वितीया
कदलीफलम्
कदलीफले
कदलीफलानि
तृतीया
कदलीफलेन
कदलीफलाभ्याम्
कदलीफलैः
चतुर्थी
कदलीफलाय
कदलीफलाभ्याम्
कदलीफलेभ्यः
पञ्चमी
कदलीफलात् / कदलीफलाद्
कदलीफलाभ्याम्
कदलीफलेभ्यः
षष्ठी
कदलीफलस्य
कदलीफलयोः
कदलीफलानाम्
सप्तमी
कदलीफले
कदलीफलयोः
कदलीफलेषु
 
एक
द्वि
बहु
प्रथमा
कदलीफलम्
कदलीफले
कदलीफलानि
सम्बोधन
कदलीफल
कदलीफले
कदलीफलानि
द्वितीया
कदलीफलम्
कदलीफले
कदलीफलानि
तृतीया
कदलीफलेन
कदलीफलाभ्याम्
कदलीफलैः
चतुर्थी
कदलीफलाय
कदलीफलाभ्याम्
कदलीफलेभ्यः
पञ्चमी
कदलीफलात् / कदलीफलाद्
कदलीफलाभ्याम्
कदलीफलेभ्यः
षष्ठी
कदलीफलस्य
कदलीफलयोः
कदलीफलानाम्
सप्तमी
कदलीफले
कदलीफलयोः
कदलीफलेषु