कथनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कथनीयः
कथनीयौ
कथनीयाः
सम्बोधन
कथनीय
कथनीयौ
कथनीयाः
द्वितीया
कथनीयम्
कथनीयौ
कथनीयान्
तृतीया
कथनीयेन
कथनीयाभ्याम्
कथनीयैः
चतुर्थी
कथनीयाय
कथनीयाभ्याम्
कथनीयेभ्यः
पञ्चमी
कथनीयात् / कथनीयाद्
कथनीयाभ्याम्
कथनीयेभ्यः
षष्ठी
कथनीयस्य
कथनीययोः
कथनीयानाम्
सप्तमी
कथनीये
कथनीययोः
कथनीयेषु
 
एक
द्वि
बहु
प्रथमा
कथनीयः
कथनीयौ
कथनीयाः
सम्बोधन
कथनीय
कथनीयौ
कथनीयाः
द्वितीया
कथनीयम्
कथनीयौ
कथनीयान्
तृतीया
कथनीयेन
कथनीयाभ्याम्
कथनीयैः
चतुर्थी
कथनीयाय
कथनीयाभ्याम्
कथनीयेभ्यः
पञ्चमी
कथनीयात् / कथनीयाद्
कथनीयाभ्याम्
कथनीयेभ्यः
षष्ठी
कथनीयस्य
कथनीययोः
कथनीयानाम्
सप्तमी
कथनीये
कथनीययोः
कथनीयेषु


अन्याः