कत्रितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्रितव्यः
कत्रितव्यौ
कत्रितव्याः
सम्बोधन
कत्रितव्य
कत्रितव्यौ
कत्रितव्याः
द्वितीया
कत्रितव्यम्
कत्रितव्यौ
कत्रितव्यान्
तृतीया
कत्रितव्येन
कत्रितव्याभ्याम्
कत्रितव्यैः
चतुर्थी
कत्रितव्याय
कत्रितव्याभ्याम्
कत्रितव्येभ्यः
पञ्चमी
कत्रितव्यात् / कत्रितव्याद्
कत्रितव्याभ्याम्
कत्रितव्येभ्यः
षष्ठी
कत्रितव्यस्य
कत्रितव्ययोः
कत्रितव्यानाम्
सप्तमी
कत्रितव्ये
कत्रितव्ययोः
कत्रितव्येषु
 
एक
द्वि
बहु
प्रथमा
कत्रितव्यः
कत्रितव्यौ
कत्रितव्याः
सम्बोधन
कत्रितव्य
कत्रितव्यौ
कत्रितव्याः
द्वितीया
कत्रितव्यम्
कत्रितव्यौ
कत्रितव्यान्
तृतीया
कत्रितव्येन
कत्रितव्याभ्याम्
कत्रितव्यैः
चतुर्थी
कत्रितव्याय
कत्रितव्याभ्याम्
कत्रितव्येभ्यः
पञ्चमी
कत्रितव्यात् / कत्रितव्याद्
कत्रितव्याभ्याम्
कत्रितव्येभ्यः
षष्ठी
कत्रितव्यस्य
कत्रितव्ययोः
कत्रितव्यानाम्
सप्तमी
कत्रितव्ये
कत्रितव्ययोः
कत्रितव्येषु


अन्याः