कत्रित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्रितः
कत्रितौ
कत्रिताः
सम्बोधन
कत्रित
कत्रितौ
कत्रिताः
द्वितीया
कत्रितम्
कत्रितौ
कत्रितान्
तृतीया
कत्रितेन
कत्रिताभ्याम्
कत्रितैः
चतुर्थी
कत्रिताय
कत्रिताभ्याम्
कत्रितेभ्यः
पञ्चमी
कत्रितात् / कत्रिताद्
कत्रिताभ्याम्
कत्रितेभ्यः
षष्ठी
कत्रितस्य
कत्रितयोः
कत्रितानाम्
सप्तमी
कत्रिते
कत्रितयोः
कत्रितेषु
 
एक
द्वि
बहु
प्रथमा
कत्रितः
कत्रितौ
कत्रिताः
सम्बोधन
कत्रित
कत्रितौ
कत्रिताः
द्वितीया
कत्रितम्
कत्रितौ
कत्रितान्
तृतीया
कत्रितेन
कत्रिताभ्याम्
कत्रितैः
चतुर्थी
कत्रिताय
कत्रिताभ्याम्
कत्रितेभ्यः
पञ्चमी
कत्रितात् / कत्रिताद्
कत्रिताभ्याम्
कत्रितेभ्यः
षष्ठी
कत्रितस्य
कत्रितयोः
कत्रितानाम्
सप्तमी
कत्रिते
कत्रितयोः
कत्रितेषु


अन्याः