कत्थितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्थितव्यः
कत्थितव्यौ
कत्थितव्याः
सम्बोधन
कत्थितव्य
कत्थितव्यौ
कत्थितव्याः
द्वितीया
कत्थितव्यम्
कत्थितव्यौ
कत्थितव्यान्
तृतीया
कत्थितव्येन
कत्थितव्याभ्याम्
कत्थितव्यैः
चतुर्थी
कत्थितव्याय
कत्थितव्याभ्याम्
कत्थितव्येभ्यः
पञ्चमी
कत्थितव्यात् / कत्थितव्याद्
कत्थितव्याभ्याम्
कत्थितव्येभ्यः
षष्ठी
कत्थितव्यस्य
कत्थितव्ययोः
कत्थितव्यानाम्
सप्तमी
कत्थितव्ये
कत्थितव्ययोः
कत्थितव्येषु
 
एक
द्वि
बहु
प्रथमा
कत्थितव्यः
कत्थितव्यौ
कत्थितव्याः
सम्बोधन
कत्थितव्य
कत्थितव्यौ
कत्थितव्याः
द्वितीया
कत्थितव्यम्
कत्थितव्यौ
कत्थितव्यान्
तृतीया
कत्थितव्येन
कत्थितव्याभ्याम्
कत्थितव्यैः
चतुर्थी
कत्थितव्याय
कत्थितव्याभ्याम्
कत्थितव्येभ्यः
पञ्चमी
कत्थितव्यात् / कत्थितव्याद्
कत्थितव्याभ्याम्
कत्थितव्येभ्यः
षष्ठी
कत्थितव्यस्य
कत्थितव्ययोः
कत्थितव्यानाम्
सप्तमी
कत्थितव्ये
कत्थितव्ययोः
कत्थितव्येषु


अन्याः