कत्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
सम्बोधन
कत्थनीय
कत्थनीयौ
कत्थनीयाः
द्वितीया
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
तृतीया
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
चतुर्थी
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
पञ्चमी
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
षष्ठी
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
सप्तमी
कत्थनीये
कत्थनीययोः
कत्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
कत्थनीयः
कत्थनीयौ
कत्थनीयाः
सम्बोधन
कत्थनीय
कत्थनीयौ
कत्थनीयाः
द्वितीया
कत्थनीयम्
कत्थनीयौ
कत्थनीयान्
तृतीया
कत्थनीयेन
कत्थनीयाभ्याम्
कत्थनीयैः
चतुर्थी
कत्थनीयाय
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
पञ्चमी
कत्थनीयात् / कत्थनीयाद्
कत्थनीयाभ्याम्
कत्थनीयेभ्यः
षष्ठी
कत्थनीयस्य
कत्थनीययोः
कत्थनीयानाम्
सप्तमी
कत्थनीये
कत्थनीययोः
कत्थनीयेषु


अन्याः