कण्डोल शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डोलः
कण्डोलौ
कण्डोलाः
सम्बोधन
कण्डोल
कण्डोलौ
कण्डोलाः
द्वितीया
कण्डोलम्
कण्डोलौ
कण्डोलान्
तृतीया
कण्डोलेन
कण्डोलाभ्याम्
कण्डोलैः
चतुर्थी
कण्डोलाय
कण्डोलाभ्याम्
कण्डोलेभ्यः
पञ्चमी
कण्डोलात् / कण्डोलाद्
कण्डोलाभ्याम्
कण्डोलेभ्यः
षष्ठी
कण्डोलस्य
कण्डोलयोः
कण्डोलानाम्
सप्तमी
कण्डोले
कण्डोलयोः
कण्डोलेषु
 
एक
द्वि
बहु
प्रथमा
कण्डोलः
कण्डोलौ
कण्डोलाः
सम्बोधन
कण्डोल
कण्डोलौ
कण्डोलाः
द्वितीया
कण्डोलम्
कण्डोलौ
कण्डोलान्
तृतीया
कण्डोलेन
कण्डोलाभ्याम्
कण्डोलैः
चतुर्थी
कण्डोलाय
कण्डोलाभ्याम्
कण्डोलेभ्यः
पञ्चमी
कण्डोलात् / कण्डोलाद्
कण्डोलाभ्याम्
कण्डोलेभ्यः
षष्ठी
कण्डोलस्य
कण्डोलयोः
कण्डोलानाम्
सप्तमी
कण्डोले
कण्डोलयोः
कण्डोलेषु