कण्डित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डितम्
कण्डिते
कण्डितानि
सम्बोधन
कण्डित
कण्डिते
कण्डितानि
द्वितीया
कण्डितम्
कण्डिते
कण्डितानि
तृतीया
कण्डितेन
कण्डिताभ्याम्
कण्डितैः
चतुर्थी
कण्डिताय
कण्डिताभ्याम्
कण्डितेभ्यः
पञ्चमी
कण्डितात् / कण्डिताद्
कण्डिताभ्याम्
कण्डितेभ्यः
षष्ठी
कण्डितस्य
कण्डितयोः
कण्डितानाम्
सप्तमी
कण्डिते
कण्डितयोः
कण्डितेषु
 
एक
द्वि
बहु
प्रथमा
कण्डितम्
कण्डिते
कण्डितानि
सम्बोधन
कण्डित
कण्डिते
कण्डितानि
द्वितीया
कण्डितम्
कण्डिते
कण्डितानि
तृतीया
कण्डितेन
कण्डिताभ्याम्
कण्डितैः
चतुर्थी
कण्डिताय
कण्डिताभ्याम्
कण्डितेभ्यः
पञ्चमी
कण्डितात् / कण्डिताद्
कण्डिताभ्याम्
कण्डितेभ्यः
षष्ठी
कण्डितस्य
कण्डितयोः
कण्डितानाम्
सप्तमी
कण्डिते
कण्डितयोः
कण्डितेषु


अन्याः