कण्डित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डित्री
कण्डित्र्यौ
कण्डित्र्यः
सम्बोधन
कण्डित्रि
कण्डित्र्यौ
कण्डित्र्यः
द्वितीया
कण्डित्रीम्
कण्डित्र्यौ
कण्डित्रीः
तृतीया
कण्डित्र्या
कण्डित्रीभ्याम्
कण्डित्रीभिः
चतुर्थी
कण्डित्र्यै
कण्डित्रीभ्याम्
कण्डित्रीभ्यः
पञ्चमी
कण्डित्र्याः
कण्डित्रीभ्याम्
कण्डित्रीभ्यः
षष्ठी
कण्डित्र्याः
कण्डित्र्योः
कण्डित्रीणाम्
सप्तमी
कण्डित्र्याम्
कण्डित्र्योः
कण्डित्रीषु
 
एक
द्वि
बहु
प्रथमा
कण्डित्री
कण्डित्र्यौ
कण्डित्र्यः
सम्बोधन
कण्डित्रि
कण्डित्र्यौ
कण्डित्र्यः
द्वितीया
कण्डित्रीम्
कण्डित्र्यौ
कण्डित्रीः
तृतीया
कण्डित्र्या
कण्डित्रीभ्याम्
कण्डित्रीभिः
चतुर्थी
कण्डित्र्यै
कण्डित्रीभ्याम्
कण्डित्रीभ्यः
पञ्चमी
कण्डित्र्याः
कण्डित्रीभ्याम्
कण्डित्रीभ्यः
षष्ठी
कण्डित्र्याः
कण्डित्र्योः
कण्डित्रीणाम्
सप्तमी
कण्डित्र्याम्
कण्डित्र्योः
कण्डित्रीषु


अन्याः