कण्डितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डितृ
कण्डितृणी
कण्डितॄणि
सम्बोधन
कण्डितः / कण्डितृ
कण्डितृणी
कण्डितॄणि
द्वितीया
कण्डितृ
कण्डितृणी
कण्डितॄणि
तृतीया
कण्डित्रा / कण्डितृणा
कण्डितृभ्याम्
कण्डितृभिः
चतुर्थी
कण्डित्रे / कण्डितृणे
कण्डितृभ्याम्
कण्डितृभ्यः
पञ्चमी
कण्डितुः / कण्डितृणः
कण्डितृभ्याम्
कण्डितृभ्यः
षष्ठी
कण्डितुः / कण्डितृणः
कण्डित्रोः / कण्डितृणोः
कण्डितॄणाम्
सप्तमी
कण्डितरि / कण्डितृणि
कण्डित्रोः / कण्डितृणोः
कण्डितृषु
 
एक
द्वि
बहु
प्रथमा
कण्डितृ
कण्डितृणी
कण्डितॄणि
सम्बोधन
कण्डितः / कण्डितृ
कण्डितृणी
कण्डितॄणि
द्वितीया
कण्डितृ
कण्डितृणी
कण्डितॄणि
तृतीया
कण्डित्रा / कण्डितृणा
कण्डितृभ्याम्
कण्डितृभिः
चतुर्थी
कण्डित्रे / कण्डितृणे
कण्डितृभ्याम्
कण्डितृभ्यः
पञ्चमी
कण्डितुः / कण्डितृणः
कण्डितृभ्याम्
कण्डितृभ्यः
षष्ठी
कण्डितुः / कण्डितृणः
कण्डित्रोः / कण्डितृणोः
कण्डितॄणाम्
सप्तमी
कण्डितरि / कण्डितृणि
कण्डित्रोः / कण्डितृणोः
कण्डितृषु


अन्याः