कण्डितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डिता
कण्डितारौ
कण्डितारः
सम्बोधन
कण्डितः
कण्डितारौ
कण्डितारः
द्वितीया
कण्डितारम्
कण्डितारौ
कण्डितॄन्
तृतीया
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
चतुर्थी
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
पञ्चमी
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
षष्ठी
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
सप्तमी
कण्डितरि
कण्डित्रोः
कण्डितृषु
 
एक
द्वि
बहु
प्रथमा
कण्डिता
कण्डितारौ
कण्डितारः
सम्बोधन
कण्डितः
कण्डितारौ
कण्डितारः
द्वितीया
कण्डितारम्
कण्डितारौ
कण्डितॄन्
तृतीया
कण्डित्रा
कण्डितृभ्याम्
कण्डितृभिः
चतुर्थी
कण्डित्रे
कण्डितृभ्याम्
कण्डितृभ्यः
पञ्चमी
कण्डितुः
कण्डितृभ्याम्
कण्डितृभ्यः
षष्ठी
कण्डितुः
कण्डित्रोः
कण्डितॄणाम्
सप्तमी
कण्डितरि
कण्डित्रोः
कण्डितृषु


अन्याः