कण्डिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डिता
कण्डिते
कण्डिताः
सम्बोधन
कण्डिते
कण्डिते
कण्डिताः
द्वितीया
कण्डिताम्
कण्डिते
कण्डिताः
तृतीया
कण्डितया
कण्डिताभ्याम्
कण्डिताभिः
चतुर्थी
कण्डितायै
कण्डिताभ्याम्
कण्डिताभ्यः
पञ्चमी
कण्डितायाः
कण्डिताभ्याम्
कण्डिताभ्यः
षष्ठी
कण्डितायाः
कण्डितयोः
कण्डितानाम्
सप्तमी
कण्डितायाम्
कण्डितयोः
कण्डितासु
 
एक
द्वि
बहु
प्रथमा
कण्डिता
कण्डिते
कण्डिताः
सम्बोधन
कण्डिते
कण्डिते
कण्डिताः
द्वितीया
कण्डिताम्
कण्डिते
कण्डिताः
तृतीया
कण्डितया
कण्डिताभ्याम्
कण्डिताभिः
चतुर्थी
कण्डितायै
कण्डिताभ्याम्
कण्डिताभ्यः
पञ्चमी
कण्डितायाः
कण्डिताभ्याम्
कण्डिताभ्यः
षष्ठी
कण्डितायाः
कण्डितयोः
कण्डितानाम्
सप्तमी
कण्डितायाम्
कण्डितयोः
कण्डितासु


अन्याः