कण्डितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डितव्यम्
कण्डितव्ये
कण्डितव्यानि
सम्बोधन
कण्डितव्य
कण्डितव्ये
कण्डितव्यानि
द्वितीया
कण्डितव्यम्
कण्डितव्ये
कण्डितव्यानि
तृतीया
कण्डितव्येन
कण्डितव्याभ्याम्
कण्डितव्यैः
चतुर्थी
कण्डितव्याय
कण्डितव्याभ्याम्
कण्डितव्येभ्यः
पञ्चमी
कण्डितव्यात् / कण्डितव्याद्
कण्डितव्याभ्याम्
कण्डितव्येभ्यः
षष्ठी
कण्डितव्यस्य
कण्डितव्ययोः
कण्डितव्यानाम्
सप्तमी
कण्डितव्ये
कण्डितव्ययोः
कण्डितव्येषु
 
एक
द्वि
बहु
प्रथमा
कण्डितव्यम्
कण्डितव्ये
कण्डितव्यानि
सम्बोधन
कण्डितव्य
कण्डितव्ये
कण्डितव्यानि
द्वितीया
कण्डितव्यम्
कण्डितव्ये
कण्डितव्यानि
तृतीया
कण्डितव्येन
कण्डितव्याभ्याम्
कण्डितव्यैः
चतुर्थी
कण्डितव्याय
कण्डितव्याभ्याम्
कण्डितव्येभ्यः
पञ्चमी
कण्डितव्यात् / कण्डितव्याद्
कण्डितव्याभ्याम्
कण्डितव्येभ्यः
षष्ठी
कण्डितव्यस्य
कण्डितव्ययोः
कण्डितव्यानाम्
सप्तमी
कण्डितव्ये
कण्डितव्ययोः
कण्डितव्येषु


अन्याः