कण्डिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डिका
कण्डिके
कण्डिकाः
सम्बोधन
कण्डिके
कण्डिके
कण्डिकाः
द्वितीया
कण्डिकाम्
कण्डिके
कण्डिकाः
तृतीया
कण्डिकया
कण्डिकाभ्याम्
कण्डिकाभिः
चतुर्थी
कण्डिकायै
कण्डिकाभ्याम्
कण्डिकाभ्यः
पञ्चमी
कण्डिकायाः
कण्डिकाभ्याम्
कण्डिकाभ्यः
षष्ठी
कण्डिकायाः
कण्डिकयोः
कण्डिकानाम्
सप्तमी
कण्डिकायाम्
कण्डिकयोः
कण्डिकासु
 
एक
द्वि
बहु
प्रथमा
कण्डिका
कण्डिके
कण्डिकाः
सम्बोधन
कण्डिके
कण्डिके
कण्डिकाः
द्वितीया
कण्डिकाम्
कण्डिके
कण्डिकाः
तृतीया
कण्डिकया
कण्डिकाभ्याम्
कण्डिकाभिः
चतुर्थी
कण्डिकायै
कण्डिकाभ्याम्
कण्डिकाभ्यः
पञ्चमी
कण्डिकायाः
कण्डिकाभ्याम्
कण्डिकाभ्यः
षष्ठी
कण्डिकायाः
कण्डिकयोः
कण्डिकानाम्
सप्तमी
कण्डिकायाम्
कण्डिकयोः
कण्डिकासु