कण्डनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्डनीया
कण्डनीये
कण्डनीयाः
सम्बोधन
कण्डनीये
कण्डनीये
कण्डनीयाः
द्वितीया
कण्डनीयाम्
कण्डनीये
कण्डनीयाः
तृतीया
कण्डनीयया
कण्डनीयाभ्याम्
कण्डनीयाभिः
चतुर्थी
कण्डनीयायै
कण्डनीयाभ्याम्
कण्डनीयाभ्यः
पञ्चमी
कण्डनीयायाः
कण्डनीयाभ्याम्
कण्डनीयाभ्यः
षष्ठी
कण्डनीयायाः
कण्डनीययोः
कण्डनीयानाम्
सप्तमी
कण्डनीयायाम्
कण्डनीययोः
कण्डनीयासु
 
एक
द्वि
बहु
प्रथमा
कण्डनीया
कण्डनीये
कण्डनीयाः
सम्बोधन
कण्डनीये
कण्डनीये
कण्डनीयाः
द्वितीया
कण्डनीयाम्
कण्डनीये
कण्डनीयाः
तृतीया
कण्डनीयया
कण्डनीयाभ्याम्
कण्डनीयाभिः
चतुर्थी
कण्डनीयायै
कण्डनीयाभ्याम्
कण्डनीयाभ्यः
पञ्चमी
कण्डनीयायाः
कण्डनीयाभ्याम्
कण्डनीयाभ्यः
षष्ठी
कण्डनीयायाः
कण्डनीययोः
कण्डनीयानाम्
सप्तमी
कण्डनीयायाम्
कण्डनीययोः
कण्डनीयासु


अन्याः