कण्ठित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्ठितः
कण्ठितौ
कण्ठिताः
सम्बोधन
कण्ठित
कण्ठितौ
कण्ठिताः
द्वितीया
कण्ठितम्
कण्ठितौ
कण्ठितान्
तृतीया
कण्ठितेन
कण्ठिताभ्याम्
कण्ठितैः
चतुर्थी
कण्ठिताय
कण्ठिताभ्याम्
कण्ठितेभ्यः
पञ्चमी
कण्ठितात् / कण्ठिताद्
कण्ठिताभ्याम्
कण्ठितेभ्यः
षष्ठी
कण्ठितस्य
कण्ठितयोः
कण्ठितानाम्
सप्तमी
कण्ठिते
कण्ठितयोः
कण्ठितेषु
 
एक
द्वि
बहु
प्रथमा
कण्ठितः
कण्ठितौ
कण्ठिताः
सम्बोधन
कण्ठित
कण्ठितौ
कण्ठिताः
द्वितीया
कण्ठितम्
कण्ठितौ
कण्ठितान्
तृतीया
कण्ठितेन
कण्ठिताभ्याम्
कण्ठितैः
चतुर्थी
कण्ठिताय
कण्ठिताभ्याम्
कण्ठितेभ्यः
पञ्चमी
कण्ठितात् / कण्ठिताद्
कण्ठिताभ्याम्
कण्ठितेभ्यः
षष्ठी
कण्ठितस्य
कण्ठितयोः
कण्ठितानाम्
सप्तमी
कण्ठिते
कण्ठितयोः
कण्ठितेषु


अन्याः