कण्ठनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्ठनीयः
कण्ठनीयौ
कण्ठनीयाः
सम्बोधन
कण्ठनीय
कण्ठनीयौ
कण्ठनीयाः
द्वितीया
कण्ठनीयम्
कण्ठनीयौ
कण्ठनीयान्
तृतीया
कण्ठनीयेन
कण्ठनीयाभ्याम्
कण्ठनीयैः
चतुर्थी
कण्ठनीयाय
कण्ठनीयाभ्याम्
कण्ठनीयेभ्यः
पञ्चमी
कण्ठनीयात् / कण्ठनीयाद्
कण्ठनीयाभ्याम्
कण्ठनीयेभ्यः
षष्ठी
कण्ठनीयस्य
कण्ठनीययोः
कण्ठनीयानाम्
सप्तमी
कण्ठनीये
कण्ठनीययोः
कण्ठनीयेषु
 
एक
द्वि
बहु
प्रथमा
कण्ठनीयः
कण्ठनीयौ
कण्ठनीयाः
सम्बोधन
कण्ठनीय
कण्ठनीयौ
कण्ठनीयाः
द्वितीया
कण्ठनीयम्
कण्ठनीयौ
कण्ठनीयान्
तृतीया
कण्ठनीयेन
कण्ठनीयाभ्याम्
कण्ठनीयैः
चतुर्थी
कण्ठनीयाय
कण्ठनीयाभ्याम्
कण्ठनीयेभ्यः
पञ्चमी
कण्ठनीयात् / कण्ठनीयाद्
कण्ठनीयाभ्याम्
कण्ठनीयेभ्यः
षष्ठी
कण्ठनीयस्य
कण्ठनीययोः
कण्ठनीयानाम्
सप्तमी
कण्ठनीये
कण्ठनीययोः
कण्ठनीयेषु


अन्याः