कण्टकित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्टकितः
कण्टकितौ
कण्टकिताः
सम्बोधन
कण्टकित
कण्टकितौ
कण्टकिताः
द्वितीया
कण्टकितम्
कण्टकितौ
कण्टकितान्
तृतीया
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
चतुर्थी
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
पञ्चमी
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
षष्ठी
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
सप्तमी
कण्टकिते
कण्टकितयोः
कण्टकितेषु
 
एक
द्वि
बहु
प्रथमा
कण्टकितः
कण्टकितौ
कण्टकिताः
सम्बोधन
कण्टकित
कण्टकितौ
कण्टकिताः
द्वितीया
कण्टकितम्
कण्टकितौ
कण्टकितान्
तृतीया
कण्टकितेन
कण्टकिताभ्याम्
कण्टकितैः
चतुर्थी
कण्टकिताय
कण्टकिताभ्याम्
कण्टकितेभ्यः
पञ्चमी
कण्टकितात् / कण्टकिताद्
कण्टकिताभ्याम्
कण्टकितेभ्यः
षष्ठी
कण्टकितस्य
कण्टकितयोः
कण्टकितानाम्
सप्तमी
कण्टकिते
कण्टकितयोः
कण्टकितेषु


अन्याः