कण्टकार शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कण्टकारः
कण्टकारौ
कण्टकाराः
सम्बोधन
कण्टकार
कण्टकारौ
कण्टकाराः
द्वितीया
कण्टकारम्
कण्टकारौ
कण्टकारान्
तृतीया
कण्टकारेण
कण्टकाराभ्याम्
कण्टकारैः
चतुर्थी
कण्टकाराय
कण्टकाराभ्याम्
कण्टकारेभ्यः
पञ्चमी
कण्टकारात् / कण्टकाराद्
कण्टकाराभ्याम्
कण्टकारेभ्यः
षष्ठी
कण्टकारस्य
कण्टकारयोः
कण्टकाराणाम्
सप्तमी
कण्टकारे
कण्टकारयोः
कण्टकारेषु
 
एक
द्वि
बहु
प्रथमा
कण्टकारः
कण्टकारौ
कण्टकाराः
सम्बोधन
कण्टकार
कण्टकारौ
कण्टकाराः
द्वितीया
कण्टकारम्
कण्टकारौ
कण्टकारान्
तृतीया
कण्टकारेण
कण्टकाराभ्याम्
कण्टकारैः
चतुर्थी
कण्टकाराय
कण्टकाराभ्याम्
कण्टकारेभ्यः
पञ्चमी
कण्टकारात् / कण्टकाराद्
कण्टकाराभ्याम्
कण्टकारेभ्यः
षष्ठी
कण्टकारस्य
कण्टकारयोः
कण्टकाराणाम्
सप्तमी
कण्टकारे
कण्टकारयोः
कण्टकारेषु