कणित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणितम्
कणिते
कणितानि
सम्बोधन
कणित
कणिते
कणितानि
द्वितीया
कणितम्
कणिते
कणितानि
तृतीया
कणितेन
कणिताभ्याम्
कणितैः
चतुर्थी
कणिताय
कणिताभ्याम्
कणितेभ्यः
पञ्चमी
कणितात् / कणिताद्
कणिताभ्याम्
कणितेभ्यः
षष्ठी
कणितस्य
कणितयोः
कणितानाम्
सप्तमी
कणिते
कणितयोः
कणितेषु
 
एक
द्वि
बहु
प्रथमा
कणितम्
कणिते
कणितानि
सम्बोधन
कणित
कणिते
कणितानि
द्वितीया
कणितम्
कणिते
कणितानि
तृतीया
कणितेन
कणिताभ्याम्
कणितैः
चतुर्थी
कणिताय
कणिताभ्याम्
कणितेभ्यः
पञ्चमी
कणितात् / कणिताद्
कणिताभ्याम्
कणितेभ्यः
षष्ठी
कणितस्य
कणितयोः
कणितानाम्
सप्तमी
कणिते
कणितयोः
कणितेषु


अन्याः