कणितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणितृ
कणितृणी
कणितॄणि
सम्बोधन
कणितः / कणितृ
कणितृणी
कणितॄणि
द्वितीया
कणितृ
कणितृणी
कणितॄणि
तृतीया
कणित्रा / कणितृणा
कणितृभ्याम्
कणितृभिः
चतुर्थी
कणित्रे / कणितृणे
कणितृभ्याम्
कणितृभ्यः
पञ्चमी
कणितुः / कणितृणः
कणितृभ्याम्
कणितृभ्यः
षष्ठी
कणितुः / कणितृणः
कणित्रोः / कणितृणोः
कणितॄणाम्
सप्तमी
कणितरि / कणितृणि
कणित्रोः / कणितृणोः
कणितृषु
 
एक
द्वि
बहु
प्रथमा
कणितृ
कणितृणी
कणितॄणि
सम्बोधन
कणितः / कणितृ
कणितृणी
कणितॄणि
द्वितीया
कणितृ
कणितृणी
कणितॄणि
तृतीया
कणित्रा / कणितृणा
कणितृभ्याम्
कणितृभिः
चतुर्थी
कणित्रे / कणितृणे
कणितृभ्याम्
कणितृभ्यः
पञ्चमी
कणितुः / कणितृणः
कणितृभ्याम्
कणितृभ्यः
षष्ठी
कणितुः / कणितृणः
कणित्रोः / कणितृणोः
कणितॄणाम्
सप्तमी
कणितरि / कणितृणि
कणित्रोः / कणितृणोः
कणितृषु


अन्याः