कणिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणिता
कणिते
कणिताः
सम्बोधन
कणिते
कणिते
कणिताः
द्वितीया
कणिताम्
कणिते
कणिताः
तृतीया
कणितया
कणिताभ्याम्
कणिताभिः
चतुर्थी
कणितायै
कणिताभ्याम्
कणिताभ्यः
पञ्चमी
कणितायाः
कणिताभ्याम्
कणिताभ्यः
षष्ठी
कणितायाः
कणितयोः
कणितानाम्
सप्तमी
कणितायाम्
कणितयोः
कणितासु
 
एक
द्वि
बहु
प्रथमा
कणिता
कणिते
कणिताः
सम्बोधन
कणिते
कणिते
कणिताः
द्वितीया
कणिताम्
कणिते
कणिताः
तृतीया
कणितया
कणिताभ्याम्
कणिताभिः
चतुर्थी
कणितायै
कणिताभ्याम्
कणिताभ्यः
पञ्चमी
कणितायाः
कणिताभ्याम्
कणिताभ्यः
षष्ठी
कणितायाः
कणितयोः
कणितानाम्
सप्तमी
कणितायाम्
कणितयोः
कणितासु


अन्याः