कणितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणितव्या
कणितव्ये
कणितव्याः
सम्बोधन
कणितव्ये
कणितव्ये
कणितव्याः
द्वितीया
कणितव्याम्
कणितव्ये
कणितव्याः
तृतीया
कणितव्यया
कणितव्याभ्याम्
कणितव्याभिः
चतुर्थी
कणितव्यायै
कणितव्याभ्याम्
कणितव्याभ्यः
पञ्चमी
कणितव्यायाः
कणितव्याभ्याम्
कणितव्याभ्यः
षष्ठी
कणितव्यायाः
कणितव्ययोः
कणितव्यानाम्
सप्तमी
कणितव्यायाम्
कणितव्ययोः
कणितव्यासु
 
एक
द्वि
बहु
प्रथमा
कणितव्या
कणितव्ये
कणितव्याः
सम्बोधन
कणितव्ये
कणितव्ये
कणितव्याः
द्वितीया
कणितव्याम्
कणितव्ये
कणितव्याः
तृतीया
कणितव्यया
कणितव्याभ्याम्
कणितव्याभिः
चतुर्थी
कणितव्यायै
कणितव्याभ्याम्
कणितव्याभ्यः
पञ्चमी
कणितव्यायाः
कणितव्याभ्याम्
कणितव्याभ्यः
षष्ठी
कणितव्यायाः
कणितव्ययोः
कणितव्यानाम्
सप्तमी
कणितव्यायाम्
कणितव्ययोः
कणितव्यासु


अन्याः