कणितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणितवत् / कणितवद्
कणितवती
कणितवन्ति
सम्बोधन
कणितवत् / कणितवद्
कणितवती
कणितवन्ति
द्वितीया
कणितवत् / कणितवद्
कणितवती
कणितवन्ति
तृतीया
कणितवता
कणितवद्भ्याम्
कणितवद्भिः
चतुर्थी
कणितवते
कणितवद्भ्याम्
कणितवद्भ्यः
पञ्चमी
कणितवतः
कणितवद्भ्याम्
कणितवद्भ्यः
षष्ठी
कणितवतः
कणितवतोः
कणितवताम्
सप्तमी
कणितवति
कणितवतोः
कणितवत्सु
 
एक
द्वि
बहु
प्रथमा
कणितवत् / कणितवद्
कणितवती
कणितवन्ति
सम्बोधन
कणितवत् / कणितवद्
कणितवती
कणितवन्ति
द्वितीया
कणितवत् / कणितवद्
कणितवती
कणितवन्ति
तृतीया
कणितवता
कणितवद्भ्याम्
कणितवद्भिः
चतुर्थी
कणितवते
कणितवद्भ्याम्
कणितवद्भ्यः
पञ्चमी
कणितवतः
कणितवद्भ्याम्
कणितवद्भ्यः
षष्ठी
कणितवतः
कणितवतोः
कणितवताम्
सप्तमी
कणितवति
कणितवतोः
कणितवत्सु


अन्याः