कणनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणनीयम्
कणनीये
कणनीयानि
सम्बोधन
कणनीय
कणनीये
कणनीयानि
द्वितीया
कणनीयम्
कणनीये
कणनीयानि
तृतीया
कणनीयेन
कणनीयाभ्याम्
कणनीयैः
चतुर्थी
कणनीयाय
कणनीयाभ्याम्
कणनीयेभ्यः
पञ्चमी
कणनीयात् / कणनीयाद्
कणनीयाभ्याम्
कणनीयेभ्यः
षष्ठी
कणनीयस्य
कणनीययोः
कणनीयानाम्
सप्तमी
कणनीये
कणनीययोः
कणनीयेषु
 
एक
द्वि
बहु
प्रथमा
कणनीयम्
कणनीये
कणनीयानि
सम्बोधन
कणनीय
कणनीये
कणनीयानि
द्वितीया
कणनीयम्
कणनीये
कणनीयानि
तृतीया
कणनीयेन
कणनीयाभ्याम्
कणनीयैः
चतुर्थी
कणनीयाय
कणनीयाभ्याम्
कणनीयेभ्यः
पञ्चमी
कणनीयात् / कणनीयाद्
कणनीयाभ्याम्
कणनीयेभ्यः
षष्ठी
कणनीयस्य
कणनीययोः
कणनीयानाम्
सप्तमी
कणनीये
कणनीययोः
कणनीयेषु


अन्याः