कणत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणत् / कणद्
कणन्ती
कणन्ति
सम्बोधन
कणत् / कणद्
कणन्ती
कणन्ति
द्वितीया
कणत् / कणद्
कणन्ती
कणन्ति
तृतीया
कणता
कणद्भ्याम्
कणद्भिः
चतुर्थी
कणते
कणद्भ्याम्
कणद्भ्यः
पञ्चमी
कणतः
कणद्भ्याम्
कणद्भ्यः
षष्ठी
कणतः
कणतोः
कणताम्
सप्तमी
कणति
कणतोः
कणत्सु
 
एक
द्वि
बहु
प्रथमा
कणत् / कणद्
कणन्ती
कणन्ति
सम्बोधन
कणत् / कणद्
कणन्ती
कणन्ति
द्वितीया
कणत् / कणद्
कणन्ती
कणन्ति
तृतीया
कणता
कणद्भ्याम्
कणद्भिः
चतुर्थी
कणते
कणद्भ्याम्
कणद्भ्यः
पञ्चमी
कणतः
कणद्भ्याम्
कणद्भ्यः
षष्ठी
कणतः
कणतोः
कणताम्
सप्तमी
कणति
कणतोः
कणत्सु


अन्याः