कणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कणकः
कणकौ
कणकाः
सम्बोधन
कणक
कणकौ
कणकाः
द्वितीया
कणकम्
कणकौ
कणकान्
तृतीया
कणकेन
कणकाभ्याम्
कणकैः
चतुर्थी
कणकाय
कणकाभ्याम्
कणकेभ्यः
पञ्चमी
कणकात् / कणकाद्
कणकाभ्याम्
कणकेभ्यः
षष्ठी
कणकस्य
कणकयोः
कणकानाम्
सप्तमी
कणके
कणकयोः
कणकेषु
 
एक
द्वि
बहु
प्रथमा
कणकः
कणकौ
कणकाः
सम्बोधन
कणक
कणकौ
कणकाः
द्वितीया
कणकम्
कणकौ
कणकान्
तृतीया
कणकेन
कणकाभ्याम्
कणकैः
चतुर्थी
कणकाय
कणकाभ्याम्
कणकेभ्यः
पञ्चमी
कणकात् / कणकाद्
कणकाभ्याम्
कणकेभ्यः
षष्ठी
कणकस्य
कणकयोः
कणकानाम्
सप्तमी
कणके
कणकयोः
कणकेषु


अन्याः