कड्डनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कड्डनीयः
कड्डनीयौ
कड्डनीयाः
सम्बोधन
कड्डनीय
कड्डनीयौ
कड्डनीयाः
द्वितीया
कड्डनीयम्
कड्डनीयौ
कड्डनीयान्
तृतीया
कड्डनीयेन
कड्डनीयाभ्याम्
कड्डनीयैः
चतुर्थी
कड्डनीयाय
कड्डनीयाभ्याम्
कड्डनीयेभ्यः
पञ्चमी
कड्डनीयात् / कड्डनीयाद्
कड्डनीयाभ्याम्
कड्डनीयेभ्यः
षष्ठी
कड्डनीयस्य
कड्डनीययोः
कड्डनीयानाम्
सप्तमी
कड्डनीये
कड्डनीययोः
कड्डनीयेषु
 
एक
द्वि
बहु
प्रथमा
कड्डनीयः
कड्डनीयौ
कड्डनीयाः
सम्बोधन
कड्डनीय
कड्डनीयौ
कड्डनीयाः
द्वितीया
कड्डनीयम्
कड्डनीयौ
कड्डनीयान्
तृतीया
कड्डनीयेन
कड्डनीयाभ्याम्
कड्डनीयैः
चतुर्थी
कड्डनीयाय
कड्डनीयाभ्याम्
कड्डनीयेभ्यः
पञ्चमी
कड्डनीयात् / कड्डनीयाद्
कड्डनीयाभ्याम्
कड्डनीयेभ्यः
षष्ठी
कड्डनीयस्य
कड्डनीययोः
कड्डनीयानाम्
सप्तमी
कड्डनीये
कड्डनीययोः
कड्डनीयेषु


अन्याः