कडितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडितव्यः
कडितव्यौ
कडितव्याः
सम्बोधन
कडितव्य
कडितव्यौ
कडितव्याः
द्वितीया
कडितव्यम्
कडितव्यौ
कडितव्यान्
तृतीया
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
चतुर्थी
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
पञ्चमी
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
षष्ठी
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
सप्तमी
कडितव्ये
कडितव्ययोः
कडितव्येषु
 
एक
द्वि
बहु
प्रथमा
कडितव्यः
कडितव्यौ
कडितव्याः
सम्बोधन
कडितव्य
कडितव्यौ
कडितव्याः
द्वितीया
कडितव्यम्
कडितव्यौ
कडितव्यान्
तृतीया
कडितव्येन
कडितव्याभ्याम्
कडितव्यैः
चतुर्थी
कडितव्याय
कडितव्याभ्याम्
कडितव्येभ्यः
पञ्चमी
कडितव्यात् / कडितव्याद्
कडितव्याभ्याम्
कडितव्येभ्यः
षष्ठी
कडितव्यस्य
कडितव्ययोः
कडितव्यानाम्
सप्तमी
कडितव्ये
कडितव्ययोः
कडितव्येषु


अन्याः