कडङ्करीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडङ्करीयम्
कडङ्करीये
कडङ्करीयाणि
सम्बोधन
कडङ्करीय
कडङ्करीये
कडङ्करीयाणि
द्वितीया
कडङ्करीयम्
कडङ्करीये
कडङ्करीयाणि
तृतीया
कडङ्करीयेण
कडङ्करीयाभ्याम्
कडङ्करीयैः
चतुर्थी
कडङ्करीयाय
कडङ्करीयाभ्याम्
कडङ्करीयेभ्यः
पञ्चमी
कडङ्करीयात् / कडङ्करीयाद्
कडङ्करीयाभ्याम्
कडङ्करीयेभ्यः
षष्ठी
कडङ्करीयस्य
कडङ्करीययोः
कडङ्करीयाणाम्
सप्तमी
कडङ्करीये
कडङ्करीययोः
कडङ्करीयेषु
 
एक
द्वि
बहु
प्रथमा
कडङ्करीयम्
कडङ्करीये
कडङ्करीयाणि
सम्बोधन
कडङ्करीय
कडङ्करीये
कडङ्करीयाणि
द्वितीया
कडङ्करीयम्
कडङ्करीये
कडङ्करीयाणि
तृतीया
कडङ्करीयेण
कडङ्करीयाभ्याम्
कडङ्करीयैः
चतुर्थी
कडङ्करीयाय
कडङ्करीयाभ्याम्
कडङ्करीयेभ्यः
पञ्चमी
कडङ्करीयात् / कडङ्करीयाद्
कडङ्करीयाभ्याम्
कडङ्करीयेभ्यः
षष्ठी
कडङ्करीयस्य
कडङ्करीययोः
कडङ्करीयाणाम्
सप्तमी
कडङ्करीये
कडङ्करीययोः
कडङ्करीयेषु


अन्याः