कडङ्करीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडङ्करीया
कडङ्करीये
कडङ्करीयाः
सम्बोधन
कडङ्करीये
कडङ्करीये
कडङ्करीयाः
द्वितीया
कडङ्करीयाम्
कडङ्करीये
कडङ्करीयाः
तृतीया
कडङ्करीयया
कडङ्करीयाभ्याम्
कडङ्करीयाभिः
चतुर्थी
कडङ्करीयायै
कडङ्करीयाभ्याम्
कडङ्करीयाभ्यः
पञ्चमी
कडङ्करीयायाः
कडङ्करीयाभ्याम्
कडङ्करीयाभ्यः
षष्ठी
कडङ्करीयायाः
कडङ्करीययोः
कडङ्करीयाणाम्
सप्तमी
कडङ्करीयायाम्
कडङ्करीययोः
कडङ्करीयासु
 
एक
द्वि
बहु
प्रथमा
कडङ्करीया
कडङ्करीये
कडङ्करीयाः
सम्बोधन
कडङ्करीये
कडङ्करीये
कडङ्करीयाः
द्वितीया
कडङ्करीयाम्
कडङ्करीये
कडङ्करीयाः
तृतीया
कडङ्करीयया
कडङ्करीयाभ्याम्
कडङ्करीयाभिः
चतुर्थी
कडङ्करीयायै
कडङ्करीयाभ्याम्
कडङ्करीयाभ्यः
पञ्चमी
कडङ्करीयायाः
कडङ्करीयाभ्याम्
कडङ्करीयाभ्यः
षष्ठी
कडङ्करीयायाः
कडङ्करीययोः
कडङ्करीयाणाम्
सप्तमी
कडङ्करीयायाम्
कडङ्करीययोः
कडङ्करीयासु


अन्याः