कडङ्कर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कडङ्करः
कडङ्करौ
कडङ्कराः
सम्बोधन
कडङ्कर
कडङ्करौ
कडङ्कराः
द्वितीया
कडङ्करम्
कडङ्करौ
कडङ्करान्
तृतीया
कडङ्करेण
कडङ्कराभ्याम्
कडङ्करैः
चतुर्थी
कडङ्कराय
कडङ्कराभ्याम्
कडङ्करेभ्यः
पञ्चमी
कडङ्करात् / कडङ्कराद्
कडङ्कराभ्याम्
कडङ्करेभ्यः
षष्ठी
कडङ्करस्य
कडङ्करयोः
कडङ्कराणाम्
सप्तमी
कडङ्करे
कडङ्करयोः
कडङ्करेषु
 
एक
द्वि
बहु
प्रथमा
कडङ्करः
कडङ्करौ
कडङ्कराः
सम्बोधन
कडङ्कर
कडङ्करौ
कडङ्कराः
द्वितीया
कडङ्करम्
कडङ्करौ
कडङ्करान्
तृतीया
कडङ्करेण
कडङ्कराभ्याम्
कडङ्करैः
चतुर्थी
कडङ्कराय
कडङ्कराभ्याम्
कडङ्करेभ्यः
पञ्चमी
कडङ्करात् / कडङ्कराद्
कडङ्कराभ्याम्
कडङ्करेभ्यः
षष्ठी
कडङ्करस्य
कडङ्करयोः
कडङ्कराणाम्
सप्तमी
कडङ्करे
कडङ्करयोः
कडङ्करेषु