कठशाठ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कठशाठः
कठशाठौ
कठशाठाः
सम्बोधन
कठशाठ
कठशाठौ
कठशाठाः
द्वितीया
कठशाठम्
कठशाठौ
कठशाठान्
तृतीया
कठशाठेन
कठशाठाभ्याम्
कठशाठैः
चतुर्थी
कठशाठाय
कठशाठाभ्याम्
कठशाठेभ्यः
पञ्चमी
कठशाठात् / कठशाठाद्
कठशाठाभ्याम्
कठशाठेभ्यः
षष्ठी
कठशाठस्य
कठशाठयोः
कठशाठानाम्
सप्तमी
कठशाठे
कठशाठयोः
कठशाठेषु
 
एक
द्वि
बहु
प्रथमा
कठशाठः
कठशाठौ
कठशाठाः
सम्बोधन
कठशाठ
कठशाठौ
कठशाठाः
द्वितीया
कठशाठम्
कठशाठौ
कठशाठान्
तृतीया
कठशाठेन
कठशाठाभ्याम्
कठशाठैः
चतुर्थी
कठशाठाय
कठशाठाभ्याम्
कठशाठेभ्यः
पञ्चमी
कठशाठात् / कठशाठाद्
कठशाठाभ्याम्
कठशाठेभ्यः
षष्ठी
कठशाठस्य
कठशाठयोः
कठशाठानाम्
सप्तमी
कठशाठे
कठशाठयोः
कठशाठेषु