कञ्चित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चित्री
कञ्चित्र्यौ
कञ्चित्र्यः
सम्बोधन
कञ्चित्रि
कञ्चित्र्यौ
कञ्चित्र्यः
द्वितीया
कञ्चित्रीम्
कञ्चित्र्यौ
कञ्चित्रीः
तृतीया
कञ्चित्र्या
कञ्चित्रीभ्याम्
कञ्चित्रीभिः
चतुर्थी
कञ्चित्र्यै
कञ्चित्रीभ्याम्
कञ्चित्रीभ्यः
पञ्चमी
कञ्चित्र्याः
कञ्चित्रीभ्याम्
कञ्चित्रीभ्यः
षष्ठी
कञ्चित्र्याः
कञ्चित्र्योः
कञ्चित्रीणाम्
सप्तमी
कञ्चित्र्याम्
कञ्चित्र्योः
कञ्चित्रीषु
 
एक
द्वि
बहु
प्रथमा
कञ्चित्री
कञ्चित्र्यौ
कञ्चित्र्यः
सम्बोधन
कञ्चित्रि
कञ्चित्र्यौ
कञ्चित्र्यः
द्वितीया
कञ्चित्रीम्
कञ्चित्र्यौ
कञ्चित्रीः
तृतीया
कञ्चित्र्या
कञ्चित्रीभ्याम्
कञ्चित्रीभिः
चतुर्थी
कञ्चित्र्यै
कञ्चित्रीभ्याम्
कञ्चित्रीभ्यः
पञ्चमी
कञ्चित्र्याः
कञ्चित्रीभ्याम्
कञ्चित्रीभ्यः
षष्ठी
कञ्चित्र्याः
कञ्चित्र्योः
कञ्चित्रीणाम्
सप्तमी
कञ्चित्र्याम्
कञ्चित्र्योः
कञ्चित्रीषु


अन्याः