कञ्चितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चिता
कञ्चितारौ
कञ्चितारः
सम्बोधन
कञ्चितः
कञ्चितारौ
कञ्चितारः
द्वितीया
कञ्चितारम्
कञ्चितारौ
कञ्चितॄन्
तृतीया
कञ्चित्रा
कञ्चितृभ्याम्
कञ्चितृभिः
चतुर्थी
कञ्चित्रे
कञ्चितृभ्याम्
कञ्चितृभ्यः
पञ्चमी
कञ्चितुः
कञ्चितृभ्याम्
कञ्चितृभ्यः
षष्ठी
कञ्चितुः
कञ्चित्रोः
कञ्चितॄणाम्
सप्तमी
कञ्चितरि
कञ्चित्रोः
कञ्चितृषु
 
एक
द्वि
बहु
प्रथमा
कञ्चिता
कञ्चितारौ
कञ्चितारः
सम्बोधन
कञ्चितः
कञ्चितारौ
कञ्चितारः
द्वितीया
कञ्चितारम्
कञ्चितारौ
कञ्चितॄन्
तृतीया
कञ्चित्रा
कञ्चितृभ्याम्
कञ्चितृभिः
चतुर्थी
कञ्चित्रे
कञ्चितृभ्याम्
कञ्चितृभ्यः
पञ्चमी
कञ्चितुः
कञ्चितृभ्याम्
कञ्चितृभ्यः
षष्ठी
कञ्चितुः
कञ्चित्रोः
कञ्चितॄणाम्
सप्तमी
कञ्चितरि
कञ्चित्रोः
कञ्चितृषु


अन्याः