कञ्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चितव्या
कञ्चितव्ये
कञ्चितव्याः
सम्बोधन
कञ्चितव्ये
कञ्चितव्ये
कञ्चितव्याः
द्वितीया
कञ्चितव्याम्
कञ्चितव्ये
कञ्चितव्याः
तृतीया
कञ्चितव्यया
कञ्चितव्याभ्याम्
कञ्चितव्याभिः
चतुर्थी
कञ्चितव्यायै
कञ्चितव्याभ्याम्
कञ्चितव्याभ्यः
पञ्चमी
कञ्चितव्यायाः
कञ्चितव्याभ्याम्
कञ्चितव्याभ्यः
षष्ठी
कञ्चितव्यायाः
कञ्चितव्ययोः
कञ्चितव्यानाम्
सप्तमी
कञ्चितव्यायाम्
कञ्चितव्ययोः
कञ्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
कञ्चितव्या
कञ्चितव्ये
कञ्चितव्याः
सम्बोधन
कञ्चितव्ये
कञ्चितव्ये
कञ्चितव्याः
द्वितीया
कञ्चितव्याम्
कञ्चितव्ये
कञ्चितव्याः
तृतीया
कञ्चितव्यया
कञ्चितव्याभ्याम्
कञ्चितव्याभिः
चतुर्थी
कञ्चितव्यायै
कञ्चितव्याभ्याम्
कञ्चितव्याभ्यः
पञ्चमी
कञ्चितव्यायाः
कञ्चितव्याभ्याम्
कञ्चितव्याभ्यः
षष्ठी
कञ्चितव्यायाः
कञ्चितव्ययोः
कञ्चितव्यानाम्
सप्तमी
कञ्चितव्यायाम्
कञ्चितव्ययोः
कञ्चितव्यासु


अन्याः