कञ्चितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चितवत् / कञ्चितवद्
कञ्चितवती
कञ्चितवन्ति
सम्बोधन
कञ्चितवत् / कञ्चितवद्
कञ्चितवती
कञ्चितवन्ति
द्वितीया
कञ्चितवत् / कञ्चितवद्
कञ्चितवती
कञ्चितवन्ति
तृतीया
कञ्चितवता
कञ्चितवद्भ्याम्
कञ्चितवद्भिः
चतुर्थी
कञ्चितवते
कञ्चितवद्भ्याम्
कञ्चितवद्भ्यः
पञ्चमी
कञ्चितवतः
कञ्चितवद्भ्याम्
कञ्चितवद्भ्यः
षष्ठी
कञ्चितवतः
कञ्चितवतोः
कञ्चितवताम्
सप्तमी
कञ्चितवति
कञ्चितवतोः
कञ्चितवत्सु
 
एक
द्वि
बहु
प्रथमा
कञ्चितवत् / कञ्चितवद्
कञ्चितवती
कञ्चितवन्ति
सम्बोधन
कञ्चितवत् / कञ्चितवद्
कञ्चितवती
कञ्चितवन्ति
द्वितीया
कञ्चितवत् / कञ्चितवद्
कञ्चितवती
कञ्चितवन्ति
तृतीया
कञ्चितवता
कञ्चितवद्भ्याम्
कञ्चितवद्भिः
चतुर्थी
कञ्चितवते
कञ्चितवद्भ्याम्
कञ्चितवद्भ्यः
पञ्चमी
कञ्चितवतः
कञ्चितवद्भ्याम्
कञ्चितवद्भ्यः
षष्ठी
कञ्चितवतः
कञ्चितवतोः
कञ्चितवताम्
सप्तमी
कञ्चितवति
कञ्चितवतोः
कञ्चितवत्सु


अन्याः