कञ्चिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चिका
कञ्चिके
कञ्चिकाः
सम्बोधन
कञ्चिके
कञ्चिके
कञ्चिकाः
द्वितीया
कञ्चिकाम्
कञ्चिके
कञ्चिकाः
तृतीया
कञ्चिकया
कञ्चिकाभ्याम्
कञ्चिकाभिः
चतुर्थी
कञ्चिकायै
कञ्चिकाभ्याम्
कञ्चिकाभ्यः
पञ्चमी
कञ्चिकायाः
कञ्चिकाभ्याम्
कञ्चिकाभ्यः
षष्ठी
कञ्चिकायाः
कञ्चिकयोः
कञ्चिकानाम्
सप्तमी
कञ्चिकायाम्
कञ्चिकयोः
कञ्चिकासु
 
एक
द्वि
बहु
प्रथमा
कञ्चिका
कञ्चिके
कञ्चिकाः
सम्बोधन
कञ्चिके
कञ्चिके
कञ्चिकाः
द्वितीया
कञ्चिकाम्
कञ्चिके
कञ्चिकाः
तृतीया
कञ्चिकया
कञ्चिकाभ्याम्
कञ्चिकाभिः
चतुर्थी
कञ्चिकायै
कञ्चिकाभ्याम्
कञ्चिकाभ्यः
पञ्चमी
कञ्चिकायाः
कञ्चिकाभ्याम्
कञ्चिकाभ्यः
षष्ठी
कञ्चिकायाः
कञ्चिकयोः
कञ्चिकानाम्
सप्तमी
कञ्चिकायाम्
कञ्चिकयोः
कञ्चिकासु