कञ्चमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चमानम्
कञ्चमाने
कञ्चमानानि
सम्बोधन
कञ्चमान
कञ्चमाने
कञ्चमानानि
द्वितीया
कञ्चमानम्
कञ्चमाने
कञ्चमानानि
तृतीया
कञ्चमानेन
कञ्चमानाभ्याम्
कञ्चमानैः
चतुर्थी
कञ्चमानाय
कञ्चमानाभ्याम्
कञ्चमानेभ्यः
पञ्चमी
कञ्चमानात् / कञ्चमानाद्
कञ्चमानाभ्याम्
कञ्चमानेभ्यः
षष्ठी
कञ्चमानस्य
कञ्चमानयोः
कञ्चमानानाम्
सप्तमी
कञ्चमाने
कञ्चमानयोः
कञ्चमानेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चमानम्
कञ्चमाने
कञ्चमानानि
सम्बोधन
कञ्चमान
कञ्चमाने
कञ्चमानानि
द्वितीया
कञ्चमानम्
कञ्चमाने
कञ्चमानानि
तृतीया
कञ्चमानेन
कञ्चमानाभ्याम्
कञ्चमानैः
चतुर्थी
कञ्चमानाय
कञ्चमानाभ्याम्
कञ्चमानेभ्यः
पञ्चमी
कञ्चमानात् / कञ्चमानाद्
कञ्चमानाभ्याम्
कञ्चमानेभ्यः
षष्ठी
कञ्चमानस्य
कञ्चमानयोः
कञ्चमानानाम्
सप्तमी
कञ्चमाने
कञ्चमानयोः
कञ्चमानेषु


अन्याः