कञ्चनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चनीयम्
कञ्चनीये
कञ्चनीयानि
सम्बोधन
कञ्चनीय
कञ्चनीये
कञ्चनीयानि
द्वितीया
कञ्चनीयम्
कञ्चनीये
कञ्चनीयानि
तृतीया
कञ्चनीयेन
कञ्चनीयाभ्याम्
कञ्चनीयैः
चतुर्थी
कञ्चनीयाय
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
पञ्चमी
कञ्चनीयात् / कञ्चनीयाद्
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
षष्ठी
कञ्चनीयस्य
कञ्चनीययोः
कञ्चनीयानाम्
सप्तमी
कञ्चनीये
कञ्चनीययोः
कञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चनीयम्
कञ्चनीये
कञ्चनीयानि
सम्बोधन
कञ्चनीय
कञ्चनीये
कञ्चनीयानि
द्वितीया
कञ्चनीयम्
कञ्चनीये
कञ्चनीयानि
तृतीया
कञ्चनीयेन
कञ्चनीयाभ्याम्
कञ्चनीयैः
चतुर्थी
कञ्चनीयाय
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
पञ्चमी
कञ्चनीयात् / कञ्चनीयाद्
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
षष्ठी
कञ्चनीयस्य
कञ्चनीययोः
कञ्चनीयानाम्
सप्तमी
कञ्चनीये
कञ्चनीययोः
कञ्चनीयेषु


अन्याः