कञ्चनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चनीयः
कञ्चनीयौ
कञ्चनीयाः
सम्बोधन
कञ्चनीय
कञ्चनीयौ
कञ्चनीयाः
द्वितीया
कञ्चनीयम्
कञ्चनीयौ
कञ्चनीयान्
तृतीया
कञ्चनीयेन
कञ्चनीयाभ्याम्
कञ्चनीयैः
चतुर्थी
कञ्चनीयाय
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
पञ्चमी
कञ्चनीयात् / कञ्चनीयाद्
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
षष्ठी
कञ्चनीयस्य
कञ्चनीययोः
कञ्चनीयानाम्
सप्तमी
कञ्चनीये
कञ्चनीययोः
कञ्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चनीयः
कञ्चनीयौ
कञ्चनीयाः
सम्बोधन
कञ्चनीय
कञ्चनीयौ
कञ्चनीयाः
द्वितीया
कञ्चनीयम्
कञ्चनीयौ
कञ्चनीयान्
तृतीया
कञ्चनीयेन
कञ्चनीयाभ्याम्
कञ्चनीयैः
चतुर्थी
कञ्चनीयाय
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
पञ्चमी
कञ्चनीयात् / कञ्चनीयाद्
कञ्चनीयाभ्याम्
कञ्चनीयेभ्यः
षष्ठी
कञ्चनीयस्य
कञ्चनीययोः
कञ्चनीयानाम्
सप्तमी
कञ्चनीये
कञ्चनीययोः
कञ्चनीयेषु


अन्याः