कञ्चन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कञ्चनः
कञ्चनौ
कञ्चनाः
सम्बोधन
कञ्चन
कञ्चनौ
कञ्चनाः
द्वितीया
कञ्चनम्
कञ्चनौ
कञ्चनान्
तृतीया
कञ्चनेन
कञ्चनाभ्याम्
कञ्चनैः
चतुर्थी
कञ्चनाय
कञ्चनाभ्याम्
कञ्चनेभ्यः
पञ्चमी
कञ्चनात् / कञ्चनाद्
कञ्चनाभ्याम्
कञ्चनेभ्यः
षष्ठी
कञ्चनस्य
कञ्चनयोः
कञ्चनानाम्
सप्तमी
कञ्चने
कञ्चनयोः
कञ्चनेषु
 
एक
द्वि
बहु
प्रथमा
कञ्चनः
कञ्चनौ
कञ्चनाः
सम्बोधन
कञ्चन
कञ्चनौ
कञ्चनाः
द्वितीया
कञ्चनम्
कञ्चनौ
कञ्चनान्
तृतीया
कञ्चनेन
कञ्चनाभ्याम्
कञ्चनैः
चतुर्थी
कञ्चनाय
कञ्चनाभ्याम्
कञ्चनेभ्यः
पञ्चमी
कञ्चनात् / कञ्चनाद्
कञ्चनाभ्याम्
कञ्चनेभ्यः
षष्ठी
कञ्चनस्य
कञ्चनयोः
कञ्चनानाम्
सप्तमी
कञ्चने
कञ्चनयोः
कञ्चनेषु


अन्याः