कजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कजितव्यः
कजितव्यौ
कजितव्याः
सम्बोधन
कजितव्य
कजितव्यौ
कजितव्याः
द्वितीया
कजितव्यम्
कजितव्यौ
कजितव्यान्
तृतीया
कजितव्येन
कजितव्याभ्याम्
कजितव्यैः
चतुर्थी
कजितव्याय
कजितव्याभ्याम्
कजितव्येभ्यः
पञ्चमी
कजितव्यात् / कजितव्याद्
कजितव्याभ्याम्
कजितव्येभ्यः
षष्ठी
कजितव्यस्य
कजितव्ययोः
कजितव्यानाम्
सप्तमी
कजितव्ये
कजितव्ययोः
कजितव्येषु
 
एक
द्वि
बहु
प्रथमा
कजितव्यः
कजितव्यौ
कजितव्याः
सम्बोधन
कजितव्य
कजितव्यौ
कजितव्याः
द्वितीया
कजितव्यम्
कजितव्यौ
कजितव्यान्
तृतीया
कजितव्येन
कजितव्याभ्याम्
कजितव्यैः
चतुर्थी
कजितव्याय
कजितव्याभ्याम्
कजितव्येभ्यः
पञ्चमी
कजितव्यात् / कजितव्याद्
कजितव्याभ्याम्
कजितव्येभ्यः
षष्ठी
कजितव्यस्य
कजितव्ययोः
कजितव्यानाम्
सप्तमी
कजितव्ये
कजितव्ययोः
कजितव्येषु


अन्याः